||Sundarakanda ||

|| Sarga 32||(Slokas in English )

हरिः ओम्

Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English

suṁdarakāṁḍa.
atha dvātriṁśassargaḥ

tataśśākhāṁtarē līnaṁ dr̥ṣṭvā calitamānasā|
vēṣṭitārjuna vastraṁ taṁ vidyutsaṁghāta piṁgaḷam||1||

sā dadarśa kapiṁ tatra praśritaṁ priyavādinaṁ|
phullaśōtkarābhāsaṁ taptacāmīkarēkṣaṇam||2||

maithilī ciṁtayāmāsa vismayaṁ paramaṁ gatā|
ahō bhīma midaṁ rūpaṁ vānarasya durāsadam||3||

durnirīkṣa miti jñātvā punarēva mumōha sā|
vilalāpa bhr̥śaṁ sītā karuṇaṁ bhayamōhitā||4||

rāmarāmēti duḥkhārtā lakṣmaṇēti ca bhāminī|
rurōda bahudhā sītā maṁdaṁ maṁdasvarā satī||5||

sātaṁ dr̥ṣṭvā hariśrēṣṭhaṁ vinītavadupasthitam|
maithilī ciṁtayāmāsa svapnō:'yamiti bhāminī||6||

sā vīkṣamāṇā pr̥thu bhugnavaktram śākhāmr̥gēṁdrasya yathōkta kāram|
dadarśa piṁgādhipatē ramātyaṁ vātātmajaṁ buddhimatāṁ variṣṭham||7||

sā taṁ samīkṣyaiva bhr̥śaṁ visaṁjñā gatāsukalpēna babhūva sītā|
cirēṇa saṁjñāṁ pratilabhya bhūyō viciṁtayāmāsa viśālanētrā||8||

svapnē mayā:'yaṁ vikr̥tōdya:'dr̥ṣṭaḥ śākhāmr̥gaḥ śāstragaṇairniṣiddhaḥ|
svastyastu rāmāya sa lakṣmaṇāya tathā piturmē janakasya rājñaḥ|| 9||

svapnō:'pi nāyaṁ nahi mē:'sti nidrā śōkēna duḥkhēna ca pīḍitāyāḥ|
sukhaṁ hi mē nāsti yatō:'smi hīnā tēnēṁdupūrṇa pratimānanēna|10||

rāmēti rāmēti sadaiva buddhyā
viciṁtya vācā bruvatī ta mēva|
tasyānurūpaṁ ca kathāṁ tamarthaṁ
ēvaṁ prapaśyāmi tathā śr̥ṇōmi||11||

ahaṁ tasyādya manōbhavēna
saṁpīḍitā tadgata sarvabhāvā|
viciṁtayaṁtī satataṁ tamēva
tathaiva paśyāmi tathā śr̥ṇōmi||12||

manōratha ssyāditi ciṁtayāmi
tathāpi buddhyā ca vitarkayāmi|
kiṁ kāraṇaṁ tasya hi nāsti rūpam
suvyakta rūpaśca vada tyayaṁ mām||13||

namōsstu vācaspatayē savajriṇē
svayaṁbhuvē caiva hutāśanāyaca|
anēna cōktaṁ yadidaṁ mamāgratō
vanaukasā tacca tathāstu nānyathā||14||

ityārṣē śrīmadrāmāyaṇē ādikāvyē vālmīkīyē
caturviṁśat sahasrikāyāṁ saṁhitāyām
śrīmatsuṁdarakāṁḍē dvātriṁśassargaḥ||

||ōṁ tat sat||